New: cybernAll contenthive-129948hive-196917krzzansteemhive-183959hive-180932hive-185836hive-150122hive-166405photographyhive-101145hive-144064hive-188619hive-183397uncommonlabhive-145157hive-184714bitcoinhive-103599hive-193186hive-193637hive-113376hive-139150krsuccessTrendingNewHotLikerssamarth9 (51)in hive-175294 • 8 hours agoसफेद् मुस्ली एकः शाकयुक्तः औषधीयः पादपःसफेद् मुस्ली एकः शाकयुक्तः औषधीयः पादपः अस्ति, यः मुख्यतया भारतीय उपमहाद्वीपे दृश्यते । अस्य वैज्ञानिकनाम क्लोरोफाइटम बोरिविलियनम् अस्ति । अयं पादपः आयुर्वेदे ऊर्जा, बलं, सहनशक्तिं च वर्धयितुं…samarth9 (51)in hive-175294 • yesterdayइलायची एकः औषधीयगुणैः च प्रसिद्धःइलायची एकः प्रमुखः मसाला अस्ति यस्य उपयोगः न केवलं भारतीयभोजनेषु अपितु आयुर्वेदिकगृहोपचारेषु अपि बहुधा भवति । अयं मसाला गन्धरसेन, औषधीयगुणैः च प्रसिद्धः अस्ति । आयुर्वेदिक दृष्ट्या इलायची के…samarth9 (51)in hive-175294 • 3 days agoगुडमार् एकः औषधीयः पादपः मुख्यतया भारतीय उपमहाद्वीपे,गुडमार् एकः औषधीयः पादपः मुख्यतया भारतीय उपमहाद्वीपे, आफ्रिकादेशे अन्येषु केषुचित् उष्णकटिबंधीयक्षेत्रेषु च दृश्यते । अस्य वनस्पतिशास्त्रीयं नाम Gymnema sylvestre अस्ति, अयं पादपः…samarth9 (51)in hive-175294 • 5 days agoकलञ्चोए : समृद्धेःदू (Dūrvā), Cynodon dactylon अथवा Bermuda grass इति अपि ज्ञायते, आयुर्वेदिकचिकित्सायां महत्त्वपूर्णा ओषधिः अस्ति । अयं बहुभिः औषधीयगुणैः प्रसिद्धः अस्ति, भारते एशियायाः अन्येषु भागेषु च…samarth9 (51)in hive-175294 • 7 days agoअत्र मोरिंगा ओलेइफेरा इत्यस्य विस्तृतं अवलोकनं भवति:मोरिङ्गा ओलेइफेरा, प्रायः "ढोलकवृक्षः" अथवा "चमत्कारवृक्षः" इति उच्यते, आफ्रिका-एशिया-देशयोः भागयोः मूलनिवासी वनस्पतिः अस्ति । आयुर्वेदिकचिकित्सायां स्वास्थ्यलाभानां प्रभावशालिनः सरणीयाः कारणात् अयं…samarth9 (51)in hive-175294 • 9 days agoकर्म कंपूरगन्ध वेदना पदार्थ, दीर्घायु रोग नाश, औषध कलमेघमअत्र इत्यस्य अधिकविस्तृतं वर्णनं संस्कृतभाषायां, आयुर्वेदे तस्य उपयोगानाम्, गुणानाञ्च आधारेण अस्ति: आयुर्वेदिक गुण वर्णनम् : कर्म कंपूरगन्ध वेदना पदार्थ, दीर्घायु रोग नाश, औषध कलमेघम।…samarth9 (51)in hive-175294 • 10 days agoइमली आयुर्वेदस्य अत्यन्तं महत्त्वपूर्णं औषधं फलरूपेणइमली (इमली) आयुर्वेदस्य अत्यन्तं महत्त्वपूर्णं औषधं फलरूपेण उपयोगी भवति । अस्य अम्लरसस्य शीतलनप्रभावः भवति, पाचनशक्तिं च वर्धयति, शरीरस्य शुद्धीकरणे च सहायकं भवति । आयुर्वेदे इमलीयाः प्रयोगाः : अस्य…samarth9 (51)in hive-175294 • 12 days agoतिनोस्पोरा कर्डिफोलियातिनोस्पोरा कर्डिफोलिया , संस्कृत में गुडूची अथवा गिलोय के नाम से प्रसिद्ध है। यह आयुर्वेदिक औषधियों में एक महत्वपूर्ण औषधि है और इसे जीवनरक्षक तथा पुनरुत्थानक औषधि के रूप में प्रतिष्ठित…samarth9 (51)in hive-175294 • 15 days agoसंस्कृत में एक अत्यंत प्रसिद्ध आयुर्वेदिक शतावरीशतावरी संस्कृत में एक अत्यंत प्रसिद्ध आयुर्वेदिक औषधि है, जिसका वैज्ञानिक नाम है। यह आयुर्वेद में विशेष रूप से महिला स्वास्थ्य, हार्मोनल संतुलन, और प्रजनन क्षमता को बढ़ाने के लिए प्रसिद्ध है।…samarth9 (51)in hive-175294 • 19 days agoआयुर्वेदिकं औषधीयं पौष्टिकं च वनस्पतिः**जटामांसी ** वर्णनम् जटामांसी एकं प्रसिद्धं आयुर्वेदिकं औषधीयं पौष्टिकं च वनस्पतिः अस्ति। अस्य मुख्यं गुणं मानसिकशान्ति, शीतलता च, यः तंत्रिकातन्त्रम्, चित्तविकाराणां निवारणं च…samarth9 (51)in hive-175294 • 20 days agoऔषधीयं वनस्पति: - ऐग्ले मर्मेलोसआयुर्वेदिकं पौष्टिकं च औषधीयं वनस्पति: - ऐग्ले मर्मेलोस (बैल) वर्णनम् ऐग्ले मर्मेलोस् , यः "बैल" इति प्रसिद्धः अस्ति, भारतीय उपमहाद्वीपे उत्पन्नं एकं औषधीयं वृक्षं अस्ति। अस्य फलम् अतीव…samarth9 (51)in hive-175294 • 21 days agoयष्टिमधुमुलहठी अथवा यष्टिमधु संस्कृत में एक अत्यन्त प्रसिद्ध आयुर्वेदिक औषधि है। तस्य वैज्ञानिक नाम मुलेठी अस्ति। एषा जड़ीबूटी अत्यधिक पौष्टिकता एवं चिकित्सा गुणों से सम्पन्न है। यष्टिमधु आयुर्वेदे…samarth9 (51)in hive-175294 • 23 days agoवज्रदंती आयुर्वेदिक औषधिवज्रदंती आयुर्वेदिक औषधि के रूप में महत्वपूर्ण पौधा है, जो विशेष रूप से दंत चिकित्सा और सूजन निवारण के लिए प्रसिद्ध है। यह पौधा बार्लेरिया प्रियोनाइटिस के नाम से जाना जाता है और इसे आंग्ल…samarth9 (51)in hive-175294 • 24 days ago" Yashtimadhu" (यष्टिमधुयष्टिमधु (Licorice Root) 1. वैज्ञानिक नाम तथा वर्णन : वैज्ञानिक नाम : ग्लीसिरिझा ग्लाब्र संस्कृत नाम : यष्टिमधु सामान्य नाम : मधुक, यष्टि, मधुकर्ण 2. औषधीय गुण…samarth9 (51)in hive-175294 • 2 months agoविष्णुप्रिया**, **श्रीतुलसीविष्णुप्रिया , श्रीतुलसी , होलिका इत्यादीनां नामभिरपि प्रसिद्धा अस्ति। तुलसी आयुर्वेदे, संस्कृतेषु ग्रन्थेषु च पुराणेषु उल्लिखिता अस्ति। एषा औषधि मात्रं न, धार्मिकस्य च पूजायाः वस्तु…samarth9 (51)in hive-175294 • 3 months ago### **शतावरी: आयुर्वेदिक औषधि**शतावरी: आयुर्वेदिक औषधि 1. परिचयः शतावरीस्य वैज्ञानिकं नाम: आयुर्वेदे शतावरीस्य महत्वं शतावरीस्य इतिहासः 2. शतावरीस्य विशेषताः वनस्पतेः लक्षणानि आवासस्थानं च…samarth9 (51)in hive-175294 • 4 months agoब्राह्म्याः (बकोपा मोन्निएरी) विषये विस्तृत विवरणम्:१. परिचयः ब्राह्मी (बकोपा मोन्निएरी), आयुर्वेदे अतिप्राचीनः वनस्पतिः अस्ति। अयं क्षुपः स्मरणशक्तिवर्धनाय, मस्तिष्कशक्तिवर्धनाय च प्रसिद्धः अस्ति। पर्यायनामानि: ब्राह्मी, जलनेमिः, सोमवल्लरी…samarth9 (51)in hive-175294 • 4 months agoयष्टिमधु (ग्लायसिराइजा ग्लाब्रा) औषधीय पौधेयष्टिमधु (ग्लायसिराइजा ग्लाब्रा) औषधीय पौधे पर विस्तृत लेख प्रस्तावना यष्टिमधु, संस्कृतनाम्ना "मधुकम्" वा "यष्टिमधु" इति प्रसिद्धः औषधीयः पौधः अस्ति। एषः पौधः Glycyrrhiza glabra इति…samarth9 (51)in hive-175294 • 4 months agoगुडूची (अमृतवल्ली) औषधीयगुडूची (अमृतवल्ली) औषधीय पौधे पर विस्तृत लेख प्रस्तावना गुडूची, संस्कृत नामेण "अमृतवल्ली" इति प्रख्यातः औषधीयः पौधः आयुर्वेदे अतीव महत्वपूर्णः इति दृष्टः अस्ति। वैज्ञानिकनामेण इति प्रसिद्धः एषः…samarth9 (51)in hive-175294 • 4 months agoपलाशः औषधीयः पौधःपलाशः औषधीयः पौधः प्रस्तावना पलाशः इति विख्यातः औषधीयः पौधः प्राचीनकालात् भारतस्य औषधीयग्रन्थेषु प्रमुखस्थानं धारयति। एषः पौधः "किन्शुकः", "धकः", "पारिजातः" इत्यादिभिः नामभिः अपि प्रचलितः…