Kim Kardashian Calls the Overturning of Roe v. Wade "Fascinating and Scary"

in hive-175294 •  2 years ago 

tmp_V9zohz_2fbe4f0a04e0859f_GettyImages-1407150944.webp

किम कार्दशियनः रो बनाम वेडस्य पलटनं ""आकर्षकं भयङ्करं च"" इति कथयति।
किम कार्दशियनः राजनैतिकव्यक्तिः अस्ति, भवतः रोचते वा न वा। ४१ वर्षीयः एषः संस्कृतिः, फैशनः, पूंजीवादः च इत्येतयोः सङ्गमे निवसति । तस्याः सौन्दर्यविकल्पाः — शरीरवर्धनात् अत्यन्तं आहारविकल्पपर्यन्तं — व्यापकसामाजिकराजनैतिकप्रवृत्तिषु, स्त्रीत्व, परिवार, धनं, सौन्दर्यं च विषये वार्तालापेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति

कार्दशियनः अपि अधिकं स्पष्टतया राजनीतिषु डुबकी मारितवान् अस्ति । यथा, २०१८ तमे वर्षे यदा सा पूर्वराष्ट्रपतिना डोनाल्ड ट्रम्पेन सह कारागारसुधारविषये चर्चां कर्तुं तदानीन्तनस्य ६३ वर्षीयायाः ऐलिस मैरी जॉन्सनस्य मुक्तेः वकालतम् अकरोत्, सा अहिंसकअपराधस्य कारणेन आजीवनं दण्डं यापयति स्म (जॉन्सन् पश्चात् आसीत् अनुग्रहः कृतः) । तथा च २०१९ तमे वर्षे यदा कार्दशियन् इत्यनेन विधिशास्त्रस्य उपाधिं प्राप्तुं घोषितम् ।

अधुना इन्टरव्यू इत्यस्य सितम्बर २०२२ तमस्य वर्षस्य आवरणकथायां कार्दशियनः अमेरिकन-इतिहासस्य अस्मिन् विशेषे क्षणे विधिशास्त्रस्य अध्ययनस्य किं अर्थः इति विषये स्पष्टतया वदति साक्षात्कारे सा अनुमानं कृतवती यत् रो इत्यस्य पलटनस्य अर्थः संयुक्तराज्ये समलैङ्गिकविवाहस्य, सरोगेसी इत्यस्य च कृते किं भवितुम् अर्हति (यत् उभयम् अपि विशेषतया LGBTQ+ समुदायं प्रभावितं करोति)।

""अस्माकं देशः कियत् दूरं प्रगतिम् अकरोत् इति दृष्ट्वा एव, ततः तस्य प्रतिगमनं द्रष्टुं — समलैङ्गिकविवाहः संकटग्रस्तः इति चिन्तयितुं वास्तवमेव भयङ्करम्। यदि न्यायालयः निर्णयं कर्तुं शक्नोति यत् महिला स्वशरीरेण किं करोति तर्हि सरोगेसीद्वारा सन्तानं प्राप्तुं, मया गतानि च वस्तूनि अपि संकटे स्थापयति मम सर्वदा विश्वासः आसीत् यत् जनाः स्वजीवनं यथा इच्छन्ति तथा एव जीवेयुः, अतः एतत् सर्वं घटमानं द्रष्टुं वास्तवमेव भयङ्करम् अस्ति"" इति सा इन्टरव्यू इत्यस्मै अवदत्।

पलटनं ""आकर्षकं भयङ्करं च" इति वदन् कार्दशियनः सरोगेसी-परिचर्यायाः परिणामतः खतराम् आनयत्, यत् रो-उत्तरस्य जगतः चर्चासु बहुधा रडारस्य अधः उड्डीयत अस्ति न्यूयॉर्क टाइम्स् इति पत्रिकायाः समाचारः अस्ति यत् सरोगेसी-उद्योगः — यः वंध्यतायाः विषयेषु अथवा स्वास्थ्यजटिलताभिः सह जनान् गर्भधारणवाहकस्य माध्यमेन परिवारस्य योजनां कर्तुं साहाय्यं करोति — रो-पतने कठोर-कम्पनस्य अपेक्षां करोति: केषुचित् राज्येषु, सरोगेसी-एजेन्सी-संस्थाः आपराधिक-आरोपाणां सामनां कर्तुं शक्नुवन्ति यदि सरोगेट्-इत्येतत् मातापितरौ गर्भपातस्य आवश्यकता भवति, प्राणघातकपरिस्थितौ अपि।

""एजन्सीरूपेण अस्य अर्थः अस्ति यत् वयं सरोगेट्-जनानाम् गर्भधारणे सहायतां कर्तुं न शक्नुमः"" इति टेक्सास्-नगरस्य सरोगेसी-एजेन्सी-सिम्पल् सरोगेसी-इत्यस्य सहसंस्थापकः क्रिस्टेन् हैन्सन् द न्यूयॉर्क-टाइम्स्-पत्रिकायाः समीपे अवदत् ""अस्माभिः अस्माकं प्रतिनिधीभ्यः वक्तव्यं भवति, तेषां गर्भधारणात् पूर्वमपि, 'भवता स्वयात्रायाः बुकिंगं करणीयम्, स्वविमानं आरुह्य, तत्र उड्डीयत, [गर्भपातस्य] पालनं करणीयम्, पुनः आगन्तुं च भवति।' ""

कार्दशियनः पूर्वपतिः कान्ये वेस्ट् च स्वस्य तृतीयचतुर्थयोः बालकयोः शिकागो-प्स्ल्म्-इत्येतयोः कृते सरोगेसी-इत्यस्य उपयोगं कर्तुं विकल्पितवन्तौ । नॉर्थ् इत्यनेन सह प्रथमगर्भधारणकाले कार्दशियन इत्यस्याः उच्चजोखिमजटिलताः अभवन्, यथा नालः एक्रेटा (एकः गम्भीरः स्थितिः यत्र नालः गर्भाशयस्य भित्तिषु अतिगभीरं वर्धते) तथा च प्रीक्लैम्पसिया (उच्चरक्तचापविकारः यः गर्भावस्थायां भवितुं शक्नोति तथा च उभयत्र धमकीम् अयच्छति मातापितृबालयोः जीवनम्)। सेण्ट् इत्यनेन सह द्वितीयं उच्चजोखिमगर्भधारणानन्तरं कार्दशियनः सरोगेसी इत्यस्य विकल्पं कर्तुं निश्चयं कृतवान् ।

रो इत्यस्य पलटनस्य प्रभावः दूरगामी अस्ति, न केवलं अवांछितगर्भयुक्तानां अपितु ये प्रसवम् इच्छन्ति, स्वयमेव गर्भधारणं वहितुं न शक्नुवन्ति (अथवा न इच्छन्ति) तेषां प्रभावं करोति। साक्षात्कारे कार्दशियनः अन्येषां कृते रो इत्यस्य विषये निरन्तरं वक्तुं प्रजननाधिकारस्य वकालतुं च प्रोत्साहितवान् ।

""कदापि भवतः सत्यं वक्तुं न त्यजन्तु, भवतः विश्वासस्य कृते युद्धं न त्यजन्तु। अहं मन्ये भवतः स्वरस्य उपयोगः, वक्तुं च एतावत् महत्त्वपूर्णं, अहं च मन्ये यत् एतत् प्रभावी अस्ति।"""

Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
Sort Order:  

image.png