एडी ब्रॉक् इत्यस्य रूपेण टॉम हार्डी

in hive-175294 •  2 months ago 

हैली बीबर इत्यनेन इन्स्टाग्रामे घोषितं यत् तस्याः अण्डकोषस्य विशालः पुटी अस्ति ।

"मम अण्डकोषे सेबस्य आकारस्य पुटी अस्ति" इति सा स्वस्य इन्स्टाग्राम स्टोरीज इत्यत्र स्वस्य उदरस्य फोटों कृत्वा लिखितवती यत् सूजितं दृश्यते स्म । (बीबरः फोटो इत्यस्य उपरि टिप्पणीं कर्तुं सुनिश्चितवान् यत् सा गर्भवती नास्ति तथा च सूजनं "शिशुः नास्ति।") "मम एण्डोमेट्रिओसिस् अथवा पीसीओएस (polycystic ovary syndrome) नास्ति किन्तु मम कतिपयानि वाराः अण्डकोषस्य पुटी अभवत् तथा च कदापि मजा न भवति।"

क्लीव्लैण्ड्-चिकित्सालये अण्डकोष-पुटी एकः प्रकारः वृद्धिः अस्ति — विशेषतः द्रव-अर्ध-ठोस-सामग्रीभिः पूर्णः पुटः — यः अण्डकोषस्य उपरि वा अन्तः वा विकसितः भवति यद्यपि पुटीः अनेकाः प्रकाराः सन्ति तथापि बहुसंख्यकाः सौम्याः भवन्ति, तेषां लक्षणं न भवति ।
self made
695a7b1b-5bbe-46f5-89c9-13beba6fde87.png

a0b023d8-b198-425d-a763-5dfe6bef0208.png

परन्तु बृहत्तराः पुटीः लक्षणं जनयितुं शक्नुवन्ति, भवतः जीवनस्य गुणवत्तां च प्रभावितं कर्तुं शक्नुवन्ति । क्लीव्लैण्ड्-चिकित्सालये टिप्पणीकृतं यत् बृहत्तरपुटस्य परिणामः श्रोणि-पृष्ठवेदना, प्रफुल्लता, मासिकधर्मस्य वेदना, यौनसम्बन्धे वेदना, वजनवृद्धिः च भवितुम् अर्हति । पुटीस्य प्रकारस्य आकारस्य च आधारेण औषधविकल्पाः (उदाहरणार्थं जन्मनिरोधः अण्डाशयस्य विकासं निवारयितुं शक्नोति, यत् अस्य प्रकारस्य पुटीस्य प्रमुखं कारणं भवति) शल्यक्रियापर्यन्तं भवन्ति

Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!