एतानि ५ पुस्तकानि पठन्तु येन भवतः भावनात्मकबुद्धिः वर्धयितुं साहाय्यं भवति

in hive-175294 •  2 months ago 

एतानि ५ पुस्तकानि पठन्तु येन भवतः भावनात्मकबुद्धिः वर्धयितुं साहाय्यं भवति
किं भवन्तः कदापि भावनात्मकरूपेण आवश्यकतावशात्, उच्च-रक्षण-कर्ता, अतिसंवेदनशीलः, आग्रही, स्वार्थी अपि इति उपाधिं प्राप्तवन्तः? अत्र भवतः सामाजिकबुद्धिं वर्धयितुं पुस्तकानां सूची अस्ति।

7fcc996b-fce1-45e0-89f2-af3fbf0ec76c.png

भवतः मनः विचारैः परिपूर्णं भवति ये अन्ततः भवतः मनोदशायाः समग्रवृत्तिः च निर्धारयन्ति । अत्र अपि समयाः सन्ति यदा अस्माकं मस्तिष्कं “स्वचालितविचाराः” उत्पादयति येषां उपरि अस्माकं नियन्त्रणं नास्ति तथा च ये अस्माकं व्यवहारं प्रभावितं कुर्वन्ति, यथा पीएचडीधारकाः डेनिस् ग्रीनबर्गरः क्रिस्टीन् ए पाडेस्की च स्वपुस्तके Mind Over Mood इति उल्लेखं कुर्वन्ति।

एवं विशिष्टप्रकारस्य मनोभावस्य समानान्तरेण चालितानां केषाञ्चन विचाराणां परिणामेण प्रचण्डभावनानां स्वस्थरूपेण प्रबन्धनं कर्तुं असमर्थः भवति, येन न्यूनभावनबुद्धिव्यवहारः भवति

एते व्यवहाराः “भवतः भावनात्मकस्थितीनां नियन्त्रणक्षमतां प्रभावितं कुर्वन्तः आसक्तिभ्यः” उद्भूताः सन्ति, यथा Letting Go of Self-Destructive Behaviors इति पुस्तकस्य लेखिका लिसा फेरेन्ट्ज् इत्यनेन उक्तम् तथा च यदि अनियंत्रितः भवति तर्हि भवन्तः “भावनानां प्रदर्शनस्य क्षमतां नष्टं कर्तुं शक्नुवन्ति तथा च स्वस्य आवश्यकताः अन्येभ्यः प्रभावीरूपेण संप्रेषितुं शक्नुवन्ति, येन भवन्तः भावनात्मकभागफलात् (EQ) वंचिताः भवेयुः” इति फेरेन्ट्ज् लिखति

Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
Sort Order:  

image.png