इदं चक्रव्यूहात् न्यूनं नास्ति, ज्ञातव्यं यत् विश्वस्य कठिनतमः मार्गः किमर्थम् इति कथ्यते।विश्वस्य कठिनतमस्य ओवरपासस्य विषये श्रुत्वा भवन्तः स्तब्धाः भविष्यन्ति यतोहि एतत् चक्रव्यूहात् न्यूनं नास्ति। चीनदेशस्य चोङ्गकिङ्ग्-नगरे स्थितः हुआङ्गजियावान्-उपरिमार्गः भ्रान्तिकः मार्गः इति कारणतः अतीव कठिनः अस्ति । अस्मिन् अतिमार्गे २० रम्पाः सन्ति, ये ५ स्तरेषु परस्परं सम्बद्धाः सन्ति । एते ८ दिशः गच्छन्ति । अपि च एतत् त्रीणि प्रमुखाणि द्रुतमार्गाणि संयोजयति । अस्मिन् अतिमार्गे एतावन्तः वाराः सन्ति यत् भवतः मनः भ्रमति तथा च यदि भवन्तः गलत् रम्पं गृह्णन्ति तर्हि भवन्तः सम्पूर्णं नगरं परितः गन्तुं प्रवृत्ताः भवेयुः। सप्तवर्षेभ्यः कार्यं कृत्वा २०१७ तमे वर्षे अयं ओवरपासः सम्पन्नः ।
Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
Downvoting a post can decrease pending rewards and make it less visible. Common reasons:
Submit
help me dears
Downvoting a post can decrease pending rewards and make it less visible. Common reasons:
Submit