चक्रव्यूहात् न्यूनं नास्ति, ज्ञातव्यं यत् विश्वस्य कठिनतमः मार्गःsteemCreated with Sketch.

in hive-175294 •  2 years ago 

high.jfif
इदं चक्रव्यूहात् न्यूनं नास्ति, ज्ञातव्यं यत् विश्वस्य कठिनतमः मार्गः किमर्थम् इति कथ्यते।विश्वस्य कठिनतमस्य ओवरपासस्य विषये श्रुत्वा भवन्तः स्तब्धाः भविष्यन्ति यतोहि एतत् चक्रव्यूहात् न्यूनं नास्ति। चीनदेशस्य चोङ्गकिङ्ग्-नगरे स्थितः हुआङ्गजियावान्-उपरिमार्गः भ्रान्तिकः मार्गः इति कारणतः अतीव कठिनः अस्ति । अस्मिन् अतिमार्गे २० रम्पाः सन्ति, ये ५ स्तरेषु परस्परं सम्बद्धाः सन्ति । एते ८ दिशः गच्छन्ति । अपि च एतत् त्रीणि प्रमुखाणि द्रुतमार्गाणि संयोजयति । अस्मिन् अतिमार्गे एतावन्तः वाराः सन्ति यत् भवतः मनः भ्रमति तथा च यदि भवन्तः गलत् रम्पं गृह्णन्ति तर्हि भवन्तः सम्पूर्णं नगरं परितः गन्तुं प्रवृत्ताः भवेयुः। सप्तवर्षेभ्यः कार्यं कृत्वा २०१७ तमे वर्षे अयं ओवरपासः सम्पन्नः ।

high.jfif

Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
Sort Order:  

image.png

help me dears