डिजिटल मार्केट्स् एक्ट्

in hive-175294 •  3 months ago 

कम्पनी शुक्रवासरे अवदत् यत् यूरोपीयसङ्घस्य डिजिटल मार्केट्स् एक्ट् इत्यस्य कारणेन नियामकानाम् अनिश्चिततायाः कारणात् अस्मिन् वर्षे यूरोपीयसङ्घस्य उपयोक्तृभ्यः त्रीणि विशेषतानि - फ़ोन मिररिंग्, शेयरप्ले स्क्रीन शेयरिंग् वर्धनम्, एप्पल् इन्टेलिजेन्स् च - प्रसारिताः न भविष्यन्ति।

e2828bad-3546-461d-a7fd-124b6910fe29.png

एप्पल् इत्यनेन ईमेलद्वारा उक्तं यत्, "विशेषतः अस्माकं चिन्ता अस्ति यत् डीएमए इत्यस्य अन्तरक्रियाशीलतायाः आवश्यकताः अस्मान् अस्माकं उत्पादानाम् अखण्डतायाः सम्झौतां कर्तुं बाध्यं कर्तुं शक्नुवन्ति येन उपयोक्तृगोपनीयतायाः, आँकडासुरक्षायाः च जोखिमः भवति।

"वयं यूरोपीय-आयोगेन सह सहकार्यं कर्तुं प्रतिबद्धाः स्मः यत् एतादृशं समाधानं अन्वेष्टुं प्रयत्नः क्रियते यत् अस्माकं यूरोपीय-सङ्घस्य ग्राहकानाम् सुरक्षायाः क्षतिं विना एतानि विशेषतानि वितरितुं शक्नुमः।

Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
Sort Order:  

image.png