सप्ताहं कियत् पिबसि?

in hive-175294 •  6 days ago 

"सप्ताहं कियत् पिबसि?" प्रश्नः विशेषतः बहु चिन्ताम् उत्पन्नं करोति। वस्तुतः अमेरिकनव्यसनकेन्द्रैः ३००० जनानां विषये कृते अध्ययने २१ प्रतिशतं जनाः स्ववैद्येभ्यः मद्यस्य परिमाणस्य विषये मृषावादं कृतवन्तः इति अवदन् प्रायः ५० प्रतिशतं मद्यपानकर्तारः अपि मद्यपानं न्यूनीकर्तुं स्ववैद्यस्य सल्लाहस्य अवहेलनां करिष्यन्ति इति अवदन् ।

परन्तु अस्माकं एतावन्तः जनाः एतादृशानां महत्त्वपूर्णानां सूचनानां विषये संख्यां फडयितुं आवश्यकतां किमर्थं अनुभवन्ति? किं वयं भयभीताः स्मः, किं च तत् भयं न्याय्यम्? चिकित्साव्यवसायिनः केवलं कदापि अस्माकं साहाय्यं कर्तुं अर्हन्ति — किं वयं तान् त्यक्तुं समयः न अस्ति ?
self made
5640b0a9-9ae6-4015-878c-af17ec30efcb.png
self made
65d65432-4373-47df-b90e-fb33bdece50d.png

बहवः जनाः वदिष्यन्ति यत् सर्वाधिकं सामान्यं कारणं — न्यायस्य भयम् — निराधारं नास्ति । प्रायः ५०K पसन्दयुक्ते टिकटोक् इत्यस्मिन् सामग्रीनिर्माता ब्रेट् मिलरः स्वस्य मनोचिकित्सकस्य समक्षं स्वस्य पेयस्य आदतं प्रकटयित्वा यत् निर्णयं अनुभवति स्म तस्य वर्णनं कृतवान् । "इदं मया तस्मै कथितं यत् मम वक्षसि बम्बः बद्धः अस्ति" इति मिलरः स्वास्थ्यसेवाप्रदातुः प्रतिक्रियायाः विषये अवदत् ।

अनेकाः टिप्पणीकाराः अवदन् यत् तेषां वैद्येन सह मद्यपानं प्रकटयित्वा अपि एतादृशी लज्जा अनुभूता, येन केचन सम्भाषणानि सर्वथा परिहरन्ति, आवश्यकचिकित्सां प्राप्तुं अपि दुष्करं कृतवन्तः "एतस्मिन् समये अहं वस्तुतः मद्यपः अस्मि तथा च यदा अहं तस्य विषये इमान्दारः अस्मि तदा सम्यक् परिचर्या प्राप्तुं प्रयत्नः करणीयः तदा एतावत् लज्जाजनकः अभवत्" इति एकः टिप्पणीकारः लिखितवान् ।

Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
Sort Order:  

image.png