इक्वाडोरदेशस्य एकस्य राजनेतायाः

in hive-175294 •  3 months ago 

इक्वाडोरदेशस्य एकस्य राजनेतायाः पुत्री वैनेसा सग्ने डी ला बास्टिडा इत्यस्याः मङ्गलकारस्य माइकल विलियम्स इत्यस्य पुरतः द्रुतगतिना मर्सिडीज-वाहनेन क्रूररूपेण हत्या कृता इति न्यायालयेन श्रुतम्। २८ वर्षीयः पश्चिमलण्डन्नगरस्य वाण्ड्स्वर्थसेतुसमीपे एकं मार्गं लङ्घयन् आसीत् यदा एतत् आयोजनं जातम् इति द मेट्रो-पत्रिकायाः ​​समाचारः ।
एषा घटना तदा अभवत् यदा वैनेसा पश्चिमलण्डन्नगरस्य वाण्ड्स्वर्थसेतुसमीपे मार्गं लङ्घयति स्म ।

c912e85f-8c46-4e18-902e-e525662a3a1b.png

वार्तापत्रेषु उल्लेखः अस्ति यत् वेगेन गच्छन्ती मर्सिडीज-वाहनस्य चालकः ३९ वर्षीयः ओक्टेवियन् काडार् इत्ययं टकरावस्य समये कानूनीसीमायाः द्विगुणाधिकवेगेन गच्छति स्म

अस्य प्रभावस्य कारणेन सग्ने महोदया, या शार्लोट् इति अपि प्रसिद्धा, रेलिंग् इत्यत्र अवतरितुं पूर्वं वायुमार्गेण कूर्दनं कृतवती । कर्तव्यनिष्ठवैद्यस्य प्रयत्नस्य अभावेऽपि १३ निमेषेभ्यः अनन्तरं शिरसि तीव्रक्षतेन घटनास्थले एव सा मृता इति द मेट्रो-पत्रिकायाः ​​समाचारः ।

दक्षिणपूर्व-लण्डन्-नगरस्य बेक्सले-नगरस्य काडार्-इत्यनेन पूर्वमेव प्रमाद-वाहनचालनेन मृत्युः कृतः इति स्वीकृतम् किन्तु खतरनाक-वाहनचालनेन मृत्युः इति अधिक-गम्भीर-आरोपः अङ्गीकृतः द मेट्रो-पत्रिकायाः ​​अनुसारं काडार् समीपस्थे मैक्डोनाल्ड्स्-ड्राइव्-थ्रू-इत्यत्र एव समाप्तवान् आसीत्, तदा सः फुल्हम्-नगरे स्वसखीं द्रष्टुं गच्छति स्म यदा दुर्घटना अभवत् २०२२ तमस्य वर्षस्य मार्चमासस्य १६ दिनाङ्के रात्रौ १०:०६ वादने एषः दुर्घटना अभवत् ।

अभियोजकः अमाण्डा हिल्टनः अवदत् यत् "यदा ते यातायातप्रकाशानां समीपम् आगच्छन्ति स्म, तथैव विलियम्समहोदयः बटनं दबावन् दक्षिणदिशि दृष्टवान् तथा च मार्गः स्पष्टः आसीत्। ते केन्द्रीयआरक्षणं प्रति पारं कर्तुं आरब्धवन्तः।

"यदा ते लङ्घयन्ति स्म तदा ओक्टेवियन् काडार् वेगेन गोलचक्रे पश्चात् स्वस्य मर्सिडीजं चालितवान्। ते कारस्य आगमनं श्रुतवन्तः। विलियम्समहोदयः तेषां यात्रायां धावितवान्। शार्लोट् पुनः तेषां कृते त्यक्तं पादमार्गं प्रति धावितवान् तदा मर्सिडीजः तां आहतवती।

Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
Sort Order:  

image.png