औषधीयं वनस्पति: - ऐग्ले मर्मेलोस

in hive-175294 •  16 days ago 

आयुर्वेदिकं पौष्टिकं च औषधीयं वनस्पति: - ऐग्ले मर्मेलोस (बैल)

fe42542c-1a44-4bc2-b165-b5033152e333.png

वर्णनम्
ऐग्ले मर्मेलोस् , यः "बैल" इति प्रसिद्धः अस्ति, भारतीय उपमहाद्वीपे उत्पन्नं एकं औषधीयं वृक्षं अस्ति। अस्य फलम् अतीव उपयोगी, औषधीयं च अस्ति। आयुर्वेदे एषः विशेषत: पाचनतन्त्रे, श्वासनली, और रक्तविकारेषु उपयोगी अस्ति।

गुणाः

  • रस (स्वाद): ऐग्ले मर्मेलोस् तिक्त, मधुर, कषाय च स्वादं युक्तं अस्ति।
  • वीर्य (ताप): शीतल गुणयुक्तं अस्ति, येन शरीरस्य उष्णता कमयति।
  • विपाक (पाचनपरिणाम): मधुर विपाकः, यः पाचनतन्त्रं सान्त्वनयति।
  • कर्म (कार्य): पाचन, शान्तिदायकं, जीवनीयं, प्रतिजैविकं, रोगनिवारकं च अस्ति।

आयुर्वेदे उपयोगाः

  1. पाचनतन्त्रे

    • कष्टपाचन: ऐग्ले मर्मेलोस् पाचनतन्त्रं सशक्तं करोति, अतएव पाचनशक्ति सुधारयति।
    • दस्तकर्षण: बलं प्रदत्तं फलम् पाचनतन्त्रे संतुलनं साधयति, अतएव दस्तमुक्तिं, ज्वरनिवारणं च दत्तं युक्तं अस्ति।
    • आवशिष्टस्नायु: शीतल गुणेन, ऐग्ले मर्मेलोस् वातदोषं शमयति।
  2. श्वासनलीरोगे

    • ऐग्ले मर्मेलोस् श्वासनलीरोगे, खोकं, श्वास-सम्भावनां च निवारयति। वायुपित्तशामकं, प्रदाहशामकं च अस्ति।
  3. त्वचासंवर्धनं

    • ऐग्ले मर्मेलोस् त्वचायां एंटीबैक्टीरियल गुणं अस्ति, यः जलनं, घावं, त्वचाविकारं च निवारयति। त्वचायाः आयुरारोग्यं वृद्धयति।
  4. ज्वरनिवारणं

    • ऐग्ले मर्मेलोस् ज्वरक्षयकं अस्ति। तस्य उपयोगे शरीरात्ताप: शान्त्यत्य, कफवातनाशकं च अस्ति।
  5. हृदयरोगनिवारणं

    • ऐग्ले मर्मेलोस् हृदयरोगाणां निवारणार्थं उपयोगी अस्ति। रक्तविकाराणि शमयति, रुधिरसंचारं सुधारयति।
  6. मधुमेहविरोध

    • रक्तशर्करायाः स्तरं नियन्त्रणं कर्तुं ऐग्ले मर्मेलोस् सहायकं अस्ति, यः मधुमेहविरोधकः अस्ति।

विधि

  • फलपल्पं: १-२ चम्मचं सूकं किमपि सेवनं पाचनशक्तिं सुधारयति।
  • पौष्टिकपाकं: १-२ ग्रामं सूक्ष्मपाकं किमपि सेवनं ज्वरविकारं निवारयति।
  • पत्रपाकं: १ चम्मचं पत्रपाकं मद्यं सम्मिलितं सेवनं खोकं निवारयति।
  • रसयोजनं: ५०-१०० मि.ली. ताजं रसं पानं पाचनवर्धनं च करोति।

सावधानियां

  • अत्यधिक उपयोगे पाचनविकार: अत: चिकित्सकस्य परामर्शे उपयोगं कर्तव्यं।

निष्कर्ष
ऐग्ले मर्मेलोस् आयुर्वेदे अत्यन्तं महत्त्वपूर्णं औषधं अस्ति, यः पाचनतन्त्रं, श्वासनलीं, त्वचायां, एवं अन्यान्य शारीरिक क्रियाओं पर च सकारात्मक प्रभावं स्थापयति।

Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
Sort Order:  

image.png