ब्रह्माण्डे सर्वाणि आकाशगङ्गानि गतानि सन्ति । वेरा रुबिन् कथयति यत्, "क्षीरोदमार्गस्य अन्तः सर्वं गच्छति । प्रत्येकं निमेषद्वये पृथिवी सूर्यस्य परितः कक्षायां २५०० माइल (४,०२३.३६ कि.मी.) गता; सूर्यः २०,००० माइल (३२,१८६.८८ कि.मी.) गतः" । यतः सः दूरकेन्द्रस्य परिभ्रमणं करोति of our galaxy.मानवजीवनस्य ७० वर्षेषु सूर्यः ३,००,०००,०००,००० माइल (४८२,८०३,२००,००० कि.मी.) गच्छति तथापि एषः विशालः मार्गः एकस्याः कक्षायाः लघुचापः एव अस्ति;एकं क्रान्तिं कर्तुं द्विलक्षं वर्षाणि यावत् समयः भवति।सः स्वस्य... master's thesis that पृथिवी परिभ्रमति, सौरमण्डलं परिभ्रमति, क्षीरोदमार्गः च परिभ्रमति इति ।
यदि एवम् "किमर्थं न विश्वम्" इति । सा आश्चर्यचकितवती। २०१९ तमस्य वर्षस्य नोबेल्-पुरस्कारविजेता जिम् पीब्ल्स् स्वस्य सीडीसी ३६०० सङ्गणकेन सह छायाचित्रस्य भव्यं रेडियो-चतुष्कोणं वादयितुं चलच्चित्रप्रोजेक्टरं लोड् कृतवान् । जगत् आजीवनं भ्रमति स्म। आकाशगङ्गाः 'हबल-प्रवाहस्य' अनुसारं बहिः गच्छन्ति स्म । परन्तु कदाचित् तेषां प्रभावेण शनैः शनैः गच्छन्ति परस्परं गुरुत्वाकर्षणं च ते मन्दं कुर्वन्ति स्म, ततः 'हबलस्य प्रवाहं' अनुसृत्य विस्तारेण सह अग्रे गत्वा पुनः पतितुं आरब्धवन्तः। लघुतर-आकाशगङ्गा समीपस्थैः बृहत्तर-आकाशगङ्गैः सह संघर्षं कृतवन्तः, ते समूहाः अन्यैः समूहैः सह संघर्षं कृतवन्तः । आकाशगङ्गानां यावन्तः संघाताः भवन्ति तावत् समूहः बृहत् भवति ।
Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
help me every one
Downvoting a post can decrease pending rewards and make it less visible. Common reasons:
Submit
Downvoting a post can decrease pending rewards and make it less visible. Common reasons:
Submit