एककोटिः जनाः स्वरोगान् गोपयन्ति

in hive-175294 •  3 months ago 

एककोटिः जनाः स्वरोगान् गोपयन्ति
अस्य सामाजिकव्यवहारस्य पृष्ठतः कारणानि अन्वेषमाणाः शोधकर्तारः आविष्कृतवन्तः यत् कोऽपि एकः कारकः एतस्य व्याख्यां न करोति । जनाः मुख्यतया न्यायभयेन नकारात्मकप्रतीतिभिः च प्रेरिताः भवन्ति, येन ते स्वरोगान् गोपनं कुर्वन्ति । बहवः मन्यन्ते यत् स्वस्वास्थ्यविषयाणां साझेदारी तेषां रोजगारस्य अवसरान् खतरे स्थापयितुं शक्नोति, कार्यस्थले भेदभावं च जनयितुं शक्नोति। रोगः दुर्बलतां सूचयति इति सामाजिकदृष्टिः मुक्ततां अधिकं निरुत्साहयति । विश्वस्वास्थ्यसङ्गठनस्य अनुसारं विश्वे प्रायः एककोटिजनाः स्वस्वास्थ्यस्थितिं गुप्तं कुर्वन्ति ।
seld made

755044565041542859.png

755044650940889878.png

Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
Sort Order:  

Escritura robada.

No es escritura robada. Leo el periódico y luego reacciono con mis palabras. lo que pasó en todo el mundo.

image.png