Life is a passing, life is also a homework

in buddha •  last year  (edited)

人生是一场经过,人生也是一堂功课,一年一月,一草一木,是人间的风景,也是命运的风景,不要把自己活成一场自我的执着。岁月总有待,山水总无私,你有一个宽阔的视野,也就收获一份命运的自在。

Life is a passing, life is also a lesson, a year and a month, a grass and a tree, is the landscape of the earth, but also the fate of the landscape, do not live yourself into a self obsession. The years are always pending, the landscape is always selfless, you have a broad vision, but also harvest a fate of freedom.

जीवनं प्रक्रिया अस्ति, जीवनम् अपि पाठः अस्ति।प्रतिवर्षं प्रतिमासं च प्रत्येकं वनस्पतिः प्रत्येकं वृक्षं च जगतः दृश्यं दैवस्य च दृश्यं भवति।स्वयं आत्मविलासः इति मा जीवतु। वर्षाणि सर्वदा प्रतीक्षन्ते, पर्वताः नद्यः च नित्यं निःस्वार्थाः भवन्ति, यदि भवतः विस्तृतदृष्टिः भवति तर्हि भवतः दैवस्वतन्त्रतायाः भावः प्राप्यते।

r2KdGnTp0qRqdEgjcsGRrQb864af7adadfdd627fa23a1ff0272b9c.jpg

Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!