बीयर मक्का : वनस्य रहस्यमयः पादपः

in hive-175294 •  5 months ago  (edited)

बीयर मक्का : वनस्य रहस्यमयः पादपः

ऋक्षमक्का , "वर्गमूलम्" अथवा "कर्क्कटमूलम्" इति अपि ज्ञायते, पूर्वोत्तर-अमेरिकादेशस्य पतझड़-वनेषु दृश्यमानः एकः अद्वितीयः आकर्षकः च पादपः अस्ति अधिकांशवनस्पतयः इव अस्य समृद्ध्यर्थं प्रकाशसंश्लेषणस्य उपरि न निर्भरं भवति । अपि तु बीयर-मक्का एकः परजीवी-वनस्पतिः अस्ति यः ओक-वृक्षाणां मूलतः पोषकाणि प्राप्नोति, अतः एव अयं अद्वितीयः अस्ति ।

563955e7-9874-4619-97bf-961f0174f74e.png

रूपं विकासं च
ऋक्षकुक्कुटः वसन्तस्य अन्ते प्रायः मे-जून-मासयोः मध्ये वनतलात् स्थूलः, अशाखायुक्तः, पीत-भूरेण वर्णेन स्तम्भरूपेण उद्भवति यः पाइनकोन् अथवा कुक्कुटस्य कूर्चा इव भवितुम् अर्हति एते दण्डाः ८ इञ्च् यावत् ऊर्ध्वं वर्धयितुं शक्नुवन्ति, लघु, स्केल-सदृशपुष्पैः सघनाः च भवन्ति । ते प्रायः पतितपत्रैः सह मिश्रणं कुर्वन्तः वने अप्रत्यक्षाः गच्छन्ति, परन्तु एकदा दृष्टाः विचित्रप्रायस्य परकीयसदृशस्य रूपेण ते विशिष्टाः भवन्ति

परजीवी प्रकृति
नग्नं कुक्कुटं अन्येभ्यः वनस्पतिभ्यः यत् पृथक् करोति तत् तस्य परजीवीजीवनशैली । क्लोरोफिल् न भवति इति कारणतः प्रकाशसंश्लेषणद्वारा स्वकीयं भोजनं निर्मातुं न शक्नोति । अपि तु ऋक्षकुक्कुटः ओकवृक्षाणां मूलतः पोषकाणि शोषयति । एषः सम्बन्धः गृहस्थवृक्षस्य बहु हानिं न करोति, यतः ऋक्षकुक्कुटः सामान्यतया अत्यल्पमात्रायां पोषकद्रव्याणि गृह्णाति, येन सः निष्क्रियः परजीवीपरस्परक्रिया भवति

नंगे मकई की पारिस्थितिकी भूमिका
यद्यपि प्रथमदृष्ट्या ऋक्षकुक्कुटः महत्त्वपूर्णः न प्रतीयते तथापि तस्य पारिस्थितिकीतन्त्रे महत्त्वपूर्णां भूमिकां निर्वहति । अत्र कृष्णऋक्षसहितानाम् विभिन्नानां पशूनां भोजनं भवति अतः अस्य सामान्यं नाम । वसन्तकाले, ग्रीष्मकालस्य आरम्भे च कृष्णऋक्षाः एतत् पादपं खादन्ति, विशेषतः शीतनिद्रायाः अनन्तरं यदा आहारस्य स्रोतः न्यूनः भवति । मृगादयः वनपशवः अपि यदा कदा खादन्ति ।

औषधीयं सांस्कृतिकं च महत्त्वम्
अमेरिकनदेशीयचिकित्साशास्त्रे विशेषतः चेरोकी-जनजातीनां मध्ये ऋक्षकुक्कुटस्य उपयोगस्य दीर्घः इतिहासः अस्ति, ये विविधरोगाणां चिकित्सायाम् अस्य उपयोगं कुर्वन्ति स्म प्रायः जठरान्त्रसमस्यानां चिकित्सारूपेण अस्य उपयोगः भवति स्म, केचन अस्य कर्करोगविरुद्धगुणाः इति मन्यन्ते स्म, यद्यपि एतस्य समर्थनार्थं वैज्ञानिकसाक्ष्याणि अल्पानि सन्ति

Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
Sort Order:  

image.png