सफेद् मुस्ली एकः शाकयुक्तः औषधीयः पादपः अस्ति, यः मुख्यतया भारतीय उपमहाद्वीपे दृश्यते । अस्य वैज्ञानिकनाम क्लोरोफाइटम बोरिविलियनम् अस्ति । अयं पादपः आयुर्वेदे ऊर्जा, बलं, सहनशक्तिं च वर्धयितुं विशेषतया प्रसिद्धः अस्ति । तस्य विषये विस्तरेण ज्ञातुम् : १.
श्वेत मुसली के मुख्य गुण : १.
ऊर्जा एवं शक्ति वृद्धि: सुरक्षित मुस्ली इत्यस्य उपयोगः विशेषतया शारीरिकं मानसिकं च शक्तिं वर्धयितुं भवति। शरीराय ऊर्जां प्रदाति, श्रान्ततां च दूरीकरोति ।
इरेक्टाइल डिसफंक्शन् इत्यस्य चिकित्सा: पुरुषाणां यौनस्वास्थ्यस्य सुधारणे सहायकं भवति। शुक्राणुसङ्ख्यां गुणवत्तां च वर्धयितुं सहायकं सिद्धं भवति ।
व्रणस्य पाचनसमस्यानां च चिकित्सा : सफेद मुस्ली इत्यस्य उपयोगः व्रणं, कब्जः, आन्तरिकसंक्रमणं इत्यादीनां उदरसमस्यानां चिकित्सायां भवति
प्रतिरक्षातन्त्रस्य सुदृढीकरणम्: शरीरस्य रोगप्रतिरोधकशक्तिं सुदृढां करोति, रोगैः सह युद्धस्य क्षमता च वर्धयति।
तनावं चिन्ताञ्च न्यूनीकरोति: मानसिकशान्तिं प्रदातुं साहाय्यं करोति, तनावस्य चिन्ताञ्च न्यूनीकर्तुं अपि उपयोगी भवति।
सुरक्षित मुस्लि के लाभ : १.
शरीरे बलं वर्धयति: श्वेतमुसलस्य सेवनेन शरीरे बलं सहनशक्तिः च वर्धते, येन दिवसपर्यन्तं कार्याणि श्रान्ताः न भवन्ति।
यौनशक्तिं सुधरयति: सुरक्षितमुस्ली यौनशक्तिं वर्धयति इति ज्ञायते। पुरुषेषु यौनसमस्यानां निवारणे सहायकं भवति ।
प्रतिरक्षां वर्धयति: अस्य सेवनेन शरीरस्य रोगप्रतिरोधकशक्तिः सुधरति, अतः शीतज्वरादिसामान्यरोगाणां रक्षणं भवति।
हृदयस्वास्थ्यं प्रवर्धयति: हृदयसम्बद्धेषु विषयेषु सहायतां कर्तुं शक्नोति, रक्तसञ्चारं च सुधरयति।
सुरक्षित मुस्ली इत्यस्य उपयोगः कथं भवति : १.
- मॉड्यूलर उपभोग: सुरक्षितं मुस्ली चर्ना, चूर्णं, गोल्यरूपेण वा सेवितुं शक्यते। क्षीरेण वा जलेन वा मिश्रयित्वा सेव्यते ।
- चूर्णरूपेण: १-२ ग्रामं सुरक्षितं मुस्लीचूर्णं दुग्धेन वा मधुना वा सह दिवसे द्विवारं सेवितुं शक्यते।
- ताजारूपेण: ताजा सुरक्षितं मुस्लीकन्दं पिष्टं कृत्वा तस्य रसं निष्कास्य प्रत्यक्षतया सेवनं कर्तुं शक्यते।
दुष्प्रभाव : १.
श्वेतशैलस्य सेवनं सामान्यतया सुरक्षितं मन्यते, परन्तु तस्य अतिरिक्तसेवनेन केचन दुष्प्रभावाः भवितुम् अर्हन्ति, यथा-
- उदरस्य ऐंठनम्
- अतिसारः अपचः वा
- किमपि प्रकारस्य एलर्जी
अतः श्वेतशैलस्य सेवनात् पूर्वं चिकित्सकस्य परामर्शः महत्त्वपूर्णः, विशेषतः यदि भवान् अन्यं औषधं सेवते अथवा अन्याः स्वास्थ्यसमस्याः सन्ति।
Downvoting a post can decrease pending rewards and make it less visible. Common reasons:
Submit