सफेद् मुस्ली एकः शाकयुक्तः औषधीयः पादपः

in hive-175294 •  5 days ago 

सफेद् मुस्ली एकः शाकयुक्तः औषधीयः पादपः अस्ति, यः मुख्यतया भारतीय उपमहाद्वीपे दृश्यते । अस्य वैज्ञानिकनाम क्लोरोफाइटम बोरिविलियनम् अस्ति । अयं पादपः आयुर्वेदे ऊर्जा, बलं, सहनशक्तिं च वर्धयितुं विशेषतया प्रसिद्धः अस्ति । तस्य विषये विस्तरेण ज्ञातुम् : १.

Safed Musli A herbaceous medicinal plant.jpg

श्वेत मुसली के मुख्य गुण : १.

  1. ऊर्जा एवं शक्ति वृद्धि: सुरक्षित मुस्ली इत्यस्य उपयोगः विशेषतया शारीरिकं मानसिकं च शक्तिं वर्धयितुं भवति। शरीराय ऊर्जां प्रदाति, श्रान्ततां च दूरीकरोति ।

  2. इरेक्टाइल डिसफंक्शन् इत्यस्य चिकित्सा: पुरुषाणां यौनस्वास्थ्यस्य सुधारणे सहायकं भवति। शुक्राणुसङ्ख्यां गुणवत्तां च वर्धयितुं सहायकं सिद्धं भवति ।

  3. व्रणस्य पाचनसमस्यानां च चिकित्सा : सफेद मुस्ली इत्यस्य उपयोगः व्रणं, कब्जः, आन्तरिकसंक्रमणं इत्यादीनां उदरसमस्यानां चिकित्सायां भवति

  4. प्रतिरक्षातन्त्रस्य सुदृढीकरणम्: शरीरस्य रोगप्रतिरोधकशक्तिं सुदृढां करोति, रोगैः सह युद्धस्य क्षमता च वर्धयति।

  5. तनावं चिन्ताञ्च न्यूनीकरोति: मानसिकशान्तिं प्रदातुं साहाय्यं करोति, तनावस्य चिन्ताञ्च न्यूनीकर्तुं अपि उपयोगी भवति।

सुरक्षित मुस्लि के लाभ : १.

  1. शरीरे बलं वर्धयति: श्वेतमुसलस्य सेवनेन शरीरे बलं सहनशक्तिः च वर्धते, येन दिवसपर्यन्तं कार्याणि श्रान्ताः न भवन्ति।

  2. यौनशक्तिं सुधरयति: सुरक्षितमुस्ली यौनशक्तिं वर्धयति इति ज्ञायते। पुरुषेषु यौनसमस्यानां निवारणे सहायकं भवति ।

  3. प्रतिरक्षां वर्धयति: अस्य सेवनेन शरीरस्य रोगप्रतिरोधकशक्तिः सुधरति, अतः शीतज्वरादिसामान्यरोगाणां रक्षणं भवति।

  4. हृदयस्वास्थ्यं प्रवर्धयति: हृदयसम्बद्धेषु विषयेषु सहायतां कर्तुं शक्नोति, रक्तसञ्चारं च सुधरयति।

सुरक्षित मुस्ली इत्यस्य उपयोगः कथं भवति : १.

  • मॉड्यूलर उपभोग: सुरक्षितं मुस्ली चर्ना, चूर्णं, गोल्यरूपेण वा सेवितुं शक्यते। क्षीरेण वा जलेन वा मिश्रयित्वा सेव्यते ।
  • चूर्णरूपेण: १-२ ग्रामं सुरक्षितं मुस्लीचूर्णं दुग्धेन वा मधुना वा सह दिवसे द्विवारं सेवितुं शक्यते।
  • ताजारूपेण: ताजा सुरक्षितं मुस्लीकन्दं पिष्टं कृत्वा तस्य रसं निष्कास्य प्रत्यक्षतया सेवनं कर्तुं शक्यते।

दुष्प्रभाव : १.

श्वेतशैलस्य सेवनं सामान्यतया सुरक्षितं मन्यते, परन्तु तस्य अतिरिक्तसेवनेन केचन दुष्प्रभावाः भवितुम् अर्हन्ति, यथा-

  • उदरस्य ऐंठनम्
  • अतिसारः अपचः वा
  • किमपि प्रकारस्य एलर्जी

अतः श्वेतशैलस्य सेवनात् पूर्वं चिकित्सकस्य परामर्शः महत्त्वपूर्णः, विशेषतः यदि भवान् अन्यं औषधं सेवते अथवा अन्याः स्वास्थ्यसमस्याः सन्ति।

Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
Sort Order:  

image.png