पुनर्नवः आयुर्वेदिकः महत्त्वपूर्णः औषधीयः

in hive-175294 •  yesterday 

पुनर्नवः आयुर्वेदिकः महत्त्वपूर्णः औषधीयः पादपः अस्ति, यः वैज्ञानिकतया बोएर्हाविया विसर्जित इति नाम्ना प्रसिद्धः अस्ति । संस्कृते पुनर्णव इति उच्यते (अर्थः “पुनः “नवीकृतः”) यतः एतत् शरीरस्य कायाकल्पं कर्तुं बहुरोगाणां चिकित्सायाम् च सहायकं भवति।

832546841875804881.png

832546841875804882.png

**पुनर्णव के लाभ उपयोगा **

  1. ** वृक्कस्य कृते लाभप्रदः ** – अस्य मूत्रवर्धकगुणाः सन्ति, येन वृक्कस्य कार्यक्षमता वर्धते, सूजनं च न्यूनीकरोति।
  2. शोथः (प्रकोपनिवारकगुणाः) – अस्य शोथनिवारकगुणाः सन्ति, ये सन्धिवेदनायां गठियारोगे च राहतं ददति।
  3. लिवर टॉनिक – यकृत् शुद्धं करोति तथा च मेदः यकृत्, पीलिया इत्यादिषु समस्यासु लाभप्रदः भवति।
  4. वजनक्षयने सहायकं – शरीरात् विषाणि दूरीकृत्य अतिरिक्तजलस्य निवारणे सहायकं भवति।
  5. मधुमेहरोगे उपयोगी – रक्तशर्करायाः नियन्त्रणे सहायकं भवति ।
  6. ** त्वचारोगेषु लाभप्रदः ** – पुनर्नवः एक्जिमा, कण्डूः इत्यादिषु चर्मविकारेषु चिकित्सायां भवति ।
  7. नेत्ररोगेषु उपयोगी – पुनर्नवसारस्य उपयोगः नेत्रशोथस्य संक्रमणस्य च चिकित्सायाम् भवति ।

पुनर्णवस्य सेवनं कथं करणीयम्?

  • चुर्ना (चूर्ण) – १-३ ग्राम चूर्णं मधुना वा मन्दजलेन सह सेवितुं शक्यते ।
  • काचः – पुनर्नवमूलं वा पत्रं वा जले क्वाथयित्वा पिबितुं शक्नुथ ।
  • कैप्सूल / गोलिया – आयुर्वेदिक औषधि रूपेण उपलभ्यते।
  • रस – पुनर्नवस्य रसस्य सेवनेन शरीरस्य अन्तः विषमुक्तं कर्तुं शक्यते ।

सावधानी

  • गर्भिणीः स्तनपानं कुर्वन्ति च वैद्यस्य परामर्शं कुर्वन्तु।
  • अत्यधिकमात्रायां सेवनेन रक्तचापः न्यूनः निर्जलीकरणं च भवितुम् अर्हति ।

निगमन

पुनर्नवः एकः शक्तिशाली ओषधीयः औषधः अस्ति यः शरीरस्य चिकित्सायां कायाकल्पे च सहायकः भवति । आयुर्वेदे विशेषतया यकृत्-वृक्क-शोथ-सम्बद्धानां समस्यानां कृते चमत्कारिकं औषधं मन्यते ।

Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
Sort Order:  

image.png