राष्ट्रीय शोध केन्द्र में नीम सुधार कार्य
भारते नीमस्य प्रखरतमः प्रवर्तकः इति देशस्य...
प्रायः १४ मिलियननीमवृक्षाः प्रतिवर्षं प्रायः ०.५ मिलियन टनं फलं उत्पादयन्ति, परन्तु एतस्य केवलं २० प्रतिशतं साबुननिर्माणार्थं अन्यौ औषधप्रयोजनार्थं नीमतैलं निष्कासयितुं एकत्रितं भवति फलानां संग्रहणस्य अल्पमात्रायां बीजेषु अजाडिराक्टिनसामग्री(गुठलीभारेन 0.30% तः न्यूनम्) न्यूनीभवति तथा च दोषपूर्णप्रक्रियाफलसङ्ग्रहस्य प्रमुखकारणेषु एकं।
अनेकाः भारतीयाः उद्योगाः नीमबीजानि 10/- रुप्यकाणि प्रतिकिलोदरेण क्रेतुं सज्जाः सन्ति यदि गुठलीषु अजाडिराक्टिनस्य मात्रा गुठलीभारस्य 0.50% अधिका भवति। सम्प्रति नीमबीजानि विक्रीयन्ते@रु.२.०० प्रति किलो। विश्वबाजारे नीमउत्पादानाम् आर्थिकक्षमतां तथा भारते व्यापकजलवायुस्थितीनां भूमिस्थितीनां च उत्तमअनुकूलतायाः साक्षात्कारं कृत्वा, नीमसुधारविषये शोधकार्यं राष्ट्रियकृषिवानिकीकेन्द्रे, झांसीनगरे वर्षे १९९३ तमे वर्षे आरब्धम्।अस्य सुधारकार्यक्रमस्य अन्तर्गतं भारतस्य विभिन्नभागेषु अनेकानि अन्वेषणयात्राणि आयोजितानि आसन् जर्मप्लाज्मस्य संग्रहणं कुर्वन् । भिन्न-भिन्न-संशोधन-संस्थाभ्यः अपि अल्पाः संग्रहाः प्राप्ताः
Downvoting a post can decrease pending rewards and make it less visible. Common reasons:
Submit