गुडमार् एकः औषधीयः पादपः मुख्यतया भारतीय उपमहाद्वीपे, आफ्रिकादेशे अन्येषु केषुचित् उष्णकटिबंधीयक्षेत्रेषु च दृश्यते । अस्य वनस्पतिशास्त्रीयं नाम Gymnema sylvestre अस्ति, अयं पादपः Apocynaceae परिवारस्य अस्ति । अस्य पत्राणि अर्काणि च प्राचीन आयुर्वेदेषु विविधस्वास्थ्यसमस्यानां चिकित्सायाम् उपयुज्यन्ते ।
प्रमुख लक्षण : १.
शर्करानियन्त्रणम्: गुर्मरः “शर्कराविनाशकः” इति अपि ज्ञायते यतः शर्करायाः (ग्लूकोजस्य) अवशोषणं निवारयितुं साहाय्यं करोति । एतत् मधुमेहरोगिणां कृते विशेषतया लाभप्रदं भवितुम् अर्हति । तस्य सेवनेन रक्तशर्करायाः स्तरः न्यूनीकर्तुं शक्यते, इन्सुलिन्-इत्यस्य कार्यं सुदृढं कर्तुं च साहाय्यं करोति ।
एण्टीऑक्सिडेण्ट् इफेक्ट्स्: गुर्मर इत्यत्र एण्टीऑक्सिडेण्ट् गुणाः सन्ति, ये शरीरस्य हानिकारकमुक्तकणानां रक्षणाय सहायकाः भवन्ति। शरीरस्य कोशिकानां क्षतितः रक्षणं करोति तथा च समग्ररूपेण उत्तमं स्वास्थ्यं निर्वाहयितुं साहाय्यं करोति ।
शोथविरोधी तथा रोगाणुरोधी: गुर्मरस्य शोथं न्यूनीकर्तुं संक्रमणं च युद्धं कर्तुं गुणाः अपि सन्ति। शरीरे शोथं न्यूनीकर्तुं साहाय्यं करोति तथा च जीवाणुविषाणुभ्यः रक्षणं करोति ।
पाचनं सुदृढं करोति: गुर्मरस्य सेवनं पाचनं सुदृढं कर्तुं अपि सहायकं भवति। अपचः, गैसः, अन्ये उदरविकाराः च निवारयितुं साहाय्यं करोति ।
वजनक्षयने सहायकः: केषाञ्चन अध्ययनानाम् अनुसारं गुडमारः वजनक्षयने अपि सहायकः भवितुम् अर्हति। शरीरस्य मेदः न्यूनीकर्तुं मांसपेशीनां द्रव्यमानं वर्धयितुं च साहाय्यं करोति ।
उपयुञ्जताम्:
गुडमारपत्राणि चायरूपेण, काचरूपेण, चूर्णरूपेण वा सेवितुं शक्यन्ते । अस्य अर्कः अपि उपलभ्यते, यः मधुमेहस्य, वजनक्षयस्य च कृते उपयुज्यते ।
आयुर्वेदे प्रयोगाः : १.
आयुर्वेदे गुडमारस्य मुख्यतया मधुमेहस्य, उदरस्य समस्यायाः, पाचनविकारस्य च चिकित्सायाम् उपयोगः भवति । अस्य पत्रस्य काचः अथवा चूर्णः शरीरे शर्करास्तरस्य नियन्त्रणे अतीव प्रभावी इति मन्यते ।
द्रष्टव्यानि वस्तूनि : १.
गुर्मरस्य अत्यधिकसेवनेन रक्तशर्करायाः स्तरः अत्यधिकं न्यूनीकर्तुं शक्यते, येन हाइपोग्लाइसीमिया (रक्तशर्करायाः न्यूनता) भवति । अतः यदि भवान् मधुमेहस्य औषधानि पूर्वमेव सेवते तर्हि वैद्यस्य परामर्शं कृत्वा एव गुर्मरस्य सेवनं कर्तव्यम्।
अपि च गर्भिणीभिः स्तनपानं कुर्वतीभिः मातृभिः तस्य सेवनात् पूर्वं वैद्यस्य परामर्शः करणीयः ।
यदि भवान् गुर्मरस्य विषये अधिकं ज्ञातुम् इच्छति अथवा कस्यापि विशिष्टस्य उपयोगस्य विषये अधिकं ज्ञातुम् इच्छति तर्हि मां सूचयतु!
Downvoting a post can decrease pending rewards and make it less visible. Common reasons:
Submit