कलञ्चोए : समृद्धेः

in hive-175294 •  7 days ago 

दू (Dūrvā), Cynodon dactylon अथवा Bermuda grass इति अपि ज्ञायते, आयुर्वेदिकचिकित्सायां महत्त्वपूर्णा ओषधिः अस्ति । अयं बहुभिः औषधीयगुणैः प्रसिद्धः अस्ति, भारते एशियायाः अन्येषु भागेषु च सामान्यतया दृश्यते । अत्र आयुर्वेदस्य दूब (दूर्वा) इत्यस्य विस्तृतविवरणम् अस्ति ।

825119365952229811.png

वनस्पति विवरण : १.

  • वैज्ञानिक नाम:
  • परिवार: पोएसी
  • सामान्य नाम: दूर्वा तृणं, बर्मूडातृणं, दुर्वा
  • रूपता: एषः बारहमासी तृणः अस्ति यस्य पत्राणि संकीर्णानि, नुकीलानि, सघनानि, प्रसारितानि मूलतन्त्राणि च सन्ति । प्रायः तृणवृक्षेषु, मार्गपार्श्वेषु, अन्येषु उष्णकटिबंधीयप्रदेशेषु च वर्धते ।

आयुर्वेदिक गुण : १.

  • रस (रस): कटु, किञ्चित् मधुर
  • विर्य (Potency): शीतलन
  • विपाक (पचनोत्तर प्रभाव): मधुर
  • दोष प्रभाव: .
  • पित्तं कफदोषं च संतुलनं करोति।
  • पाचनतन्त्रस्य शान्तीकरणाय, विषहरणस्य प्रवर्धनाय च लाभप्रदम् अस्ति ।

औषधीय लाभः १.

  1. विषहरण (शोधन): .
    आयुर्वेदिकेषु दुर्वा विषहरणगुणानां बहुप्रयोगः । शरीरात् विषाणि (अमा) निर्मूलयितुं साहाय्यं करोति, रक्तं अङ्गं च शुद्धयति ।

  2. प्रकोपविरोधी (शोथहरा): .
    तृणस्य प्रबलाः शोथनिवारकगुणाः सन्ति । गठिया इत्यादिषु शोथरोगेषु सूजनं, शोथं च न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति ।

  3. पाचन स्वास्थ्य: .
    दूर्वातृणं पाचनं सुदृढं कर्तुं साहाय्यं करोति । अस्य मृदु रेचकगुणाः सन्ति, तस्य उपयोगेन कब्जस्य, प्रकोपस्य च चिकित्सा कर्तुं शक्यते । अम्लतायाः न्यूनीकरणे, उदरसम्बद्धानां विषयाणां सन्तुलनं च कर्तुं साहाय्यं करोति ।

  4. मूत्रस्वास्थ्य: १.
    मूत्रमार्गसंक्रमणस्य (UTIs), वृक्कपाषाणानां, अन्येषां तत्सम्बद्धानां च चिकित्सायाः कृते लाभप्रदम् अस्ति । दूर्वातृणं मूत्रप्रवाहस्य सम्यक्प्रवाहस्य, वृक्कस्य विषहरणस्य च कृते प्रसिद्धम् अस्ति ।

  5. त्वक् स्वास्थ्य: 1.1.
    एक्जिमा, मुँहासे, त्वक्प्रकोपादिषु त्वक्प्रकोपेषु प्रायः दूरवा प्रयोगः भवति । अस्य शीतलनप्रभावः चकत्तेः शोथं च शान्तयति ।

  6. मानसिकस्पष्टता तथा तनावमुक्तता: १.
    नित्यं दूर्वा सेवनेन मानसिकविश्रामस्य अपि सहायकं भवितुम् अर्हति । परम्परागतरूपेण मनः शान्तं कर्तुं, तनावं न्यूनीकर्तुं, समग्रमानसिकस्पष्टतायाः समर्थनाय च अस्य उपयोगः कृतः अस्ति ।

  7. प्रतिरक्षातन्त्रस्य समर्थनं करोति:
    तृणं रोगप्रतिरोधकशक्तिं सुदृढां करोति, संक्रमणविरुद्धं शरीरस्य क्षमतां च वर्धयति । प्रायः रोगप्रतिरोधकशक्तिवर्धकसूत्रेषु अयं समाविष्टः भवति ।

  8. श्वसनस्वास्थ्य: १.
    दूर्वा दम्मा, कास, ब्रोंकाइटिस इत्यादीनां श्वसनरोगाणां चिकित्सायाम् अपि शान्तं शोथनिवारकगुणं च भवति ।

आयुर्वेदिकसूत्रेषु सामान्यप्रयोगाः : १.

  • दूरवा इत्यादिषु सूत्रेषु प्रमुखः घटकः अस्ति ।
  • दूर्वा द्राक्षा (दूर्वातृणशुष्कद्राक्षामिश्रम्) इति पाचनमूत्रस्वास्थ्ये प्रयुज्यते ।
  • दूर्वा-पञ्चङ्ग इति शरीरशुद्ध्यर्थम् ।

उपयोगः कथं भवति : १.

  • ताजा रसः: दूर्वातृणस्य ताजाः रसः विविधस्वास्थ्यविषयाणां चिकित्सायै विशेषतः विषहरणार्थं पाचनसमर्थनार्थं च सेवितुं शक्यते
  • चूर्णरूप: शुष्कतृणं चूर्णं कृत्वा जलेन वा अन्यैः जडीबुटीभिः सह सेवितुं शक्यते।
  • समसामयिकप्रयोगः: तृणात् निर्मितं पेस्टं चकत्तेः, जलनस्य च चिकित्सायै त्वचायां प्रयोक्तुं शक्यते।

अन्य लाभ : १.

  • मनो-आध्यात्मिक: हिन्दुधर्मे अपि दूरवा पवित्रं मन्यते । संस्कारेषु प्रार्थनासु च विशेषतया गणेशपूजा समये अस्य उपयोगः भवति यत्र शान्तिं, समृद्धिम्, बाधां च दूरीकर्तुं भगवान् गणेशाय अर्पितं भवति।

सावधानताः : १.

यद्यपि दूरवा सामान्यतया अधिकांशजनानां कृते सुरक्षितः अस्ति तथापि तृणज्वरस्य वा तृणज्वरस्य वा एलर्जीयुक्तेषु व्यक्तिषु सावधानीपूर्वकं प्रयोगः करणीयः । यथासर्वदा, विशेषतः गर्भावस्थायां दीर्घकालीनस्थितौ वा कस्यापि ओषधिस्य उपयोगात् पूर्वं आयुर्वेदचिकित्सकस्य परामर्शः करणीयः

उपसंहारः दूब (दूरवा) विशेषतः पाचन-मूत्र-त्वक्-आरोग्यस्य कृते विस्तृत-लाभयुक्ता शक्तिशालिनी ओषधिः अस्ति । विषहरणं, शोथनिवारकं च गुणं आयुर्वेदे अस्य बहुमूल्यं वर्तते ।

Authors get paid when people like you upvote their post.
If you enjoyed what you read here, create your account today and start earning FREE STEEM!
Sort Order:  

image.png